Declension table of ?svavyāja

Deva

NeuterSingularDualPlural
Nominativesvavyājam svavyāje svavyājāni
Vocativesvavyāja svavyāje svavyājāni
Accusativesvavyājam svavyāje svavyājāni
Instrumentalsvavyājena svavyājābhyām svavyājaiḥ
Dativesvavyājāya svavyājābhyām svavyājebhyaḥ
Ablativesvavyājāt svavyājābhyām svavyājebhyaḥ
Genitivesvavyājasya svavyājayoḥ svavyājānām
Locativesvavyāje svavyājayoḥ svavyājeṣu

Compound svavyāja -

Adverb -svavyājam -svavyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria