Declension table of ?svavyāja

Deva

MasculineSingularDualPlural
Nominativesvavyājaḥ svavyājau svavyājāḥ
Vocativesvavyāja svavyājau svavyājāḥ
Accusativesvavyājam svavyājau svavyājān
Instrumentalsvavyājena svavyājābhyām svavyājaiḥ svavyājebhiḥ
Dativesvavyājāya svavyājābhyām svavyājebhyaḥ
Ablativesvavyājāt svavyājābhyām svavyājebhyaḥ
Genitivesvavyājasya svavyājayoḥ svavyājānām
Locativesvavyāje svavyājayoḥ svavyājeṣu

Compound svavyāja -

Adverb -svavyājam -svavyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria