Declension table of ?svavokṣita

Deva

NeuterSingularDualPlural
Nominativesvavokṣitam svavokṣite svavokṣitāni
Vocativesvavokṣita svavokṣite svavokṣitāni
Accusativesvavokṣitam svavokṣite svavokṣitāni
Instrumentalsvavokṣitena svavokṣitābhyām svavokṣitaiḥ
Dativesvavokṣitāya svavokṣitābhyām svavokṣitebhyaḥ
Ablativesvavokṣitāt svavokṣitābhyām svavokṣitebhyaḥ
Genitivesvavokṣitasya svavokṣitayoḥ svavokṣitānām
Locativesvavokṣite svavokṣitayoḥ svavokṣiteṣu

Compound svavokṣita -

Adverb -svavokṣitam -svavokṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria