Declension table of ?svavināśa

Deva

MasculineSingularDualPlural
Nominativesvavināśaḥ svavināśau svavināśāḥ
Vocativesvavināśa svavināśau svavināśāḥ
Accusativesvavināśam svavināśau svavināśān
Instrumentalsvavināśena svavināśābhyām svavināśaiḥ svavināśebhiḥ
Dativesvavināśāya svavināśābhyām svavināśebhyaḥ
Ablativesvavināśāt svavināśābhyām svavināśebhyaḥ
Genitivesvavināśasya svavināśayoḥ svavināśānām
Locativesvavināśe svavināśayoḥ svavināśeṣu

Compound svavināśa -

Adverb -svavināśam -svavināśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria