Declension table of ?svavikatthanā

Deva

FeminineSingularDualPlural
Nominativesvavikatthanā svavikatthane svavikatthanāḥ
Vocativesvavikatthane svavikatthane svavikatthanāḥ
Accusativesvavikatthanām svavikatthane svavikatthanāḥ
Instrumentalsvavikatthanayā svavikatthanābhyām svavikatthanābhiḥ
Dativesvavikatthanāyai svavikatthanābhyām svavikatthanābhyaḥ
Ablativesvavikatthanāyāḥ svavikatthanābhyām svavikatthanābhyaḥ
Genitivesvavikatthanāyāḥ svavikatthanayoḥ svavikatthanānām
Locativesvavikatthanāyām svavikatthanayoḥ svavikatthanāsu

Adverb -svavikatthanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria