Declension table of ?svavikatthana

Deva

NeuterSingularDualPlural
Nominativesvavikatthanam svavikatthane svavikatthanāni
Vocativesvavikatthana svavikatthane svavikatthanāni
Accusativesvavikatthanam svavikatthane svavikatthanāni
Instrumentalsvavikatthanena svavikatthanābhyām svavikatthanaiḥ
Dativesvavikatthanāya svavikatthanābhyām svavikatthanebhyaḥ
Ablativesvavikatthanāt svavikatthanābhyām svavikatthanebhyaḥ
Genitivesvavikatthanasya svavikatthanayoḥ svavikatthanānām
Locativesvavikatthane svavikatthanayoḥ svavikatthaneṣu

Compound svavikatthana -

Adverb -svavikatthanam -svavikatthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria