Declension table of ?svavidheya

Deva

NeuterSingularDualPlural
Nominativesvavidheyam svavidheye svavidheyāni
Vocativesvavidheya svavidheye svavidheyāni
Accusativesvavidheyam svavidheye svavidheyāni
Instrumentalsvavidheyena svavidheyābhyām svavidheyaiḥ
Dativesvavidheyāya svavidheyābhyām svavidheyebhyaḥ
Ablativesvavidheyāt svavidheyābhyām svavidheyebhyaḥ
Genitivesvavidheyasya svavidheyayoḥ svavidheyānām
Locativesvavidheye svavidheyayoḥ svavidheyeṣu

Compound svavidheya -

Adverb -svavidheyam -svavidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria