Declension table of ?svavidheya

Deva

MasculineSingularDualPlural
Nominativesvavidheyaḥ svavidheyau svavidheyāḥ
Vocativesvavidheya svavidheyau svavidheyāḥ
Accusativesvavidheyam svavidheyau svavidheyān
Instrumentalsvavidheyena svavidheyābhyām svavidheyaiḥ svavidheyebhiḥ
Dativesvavidheyāya svavidheyābhyām svavidheyebhyaḥ
Ablativesvavidheyāt svavidheyābhyām svavidheyebhyaḥ
Genitivesvavidheyasya svavidheyayoḥ svavidheyānām
Locativesvavidheye svavidheyayoḥ svavidheyeṣu

Compound svavidheya -

Adverb -svavidheyam -svavidheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria