Declension table of svaviṣayaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svaviṣayaḥ | svaviṣayau | svaviṣayāḥ |
Vocative | svaviṣaya | svaviṣayau | svaviṣayāḥ |
Accusative | svaviṣayam | svaviṣayau | svaviṣayān |
Instrumental | svaviṣayeṇa | svaviṣayābhyām | svaviṣayaiḥ |
Dative | svaviṣayāya | svaviṣayābhyām | svaviṣayebhyaḥ |
Ablative | svaviṣayāt | svaviṣayābhyām | svaviṣayebhyaḥ |
Genitive | svaviṣayasya | svaviṣayayoḥ | svaviṣayāṇām |
Locative | svaviṣaye | svaviṣayayoḥ | svaviṣayeṣu |