Declension table of svaviṣaya

Deva

MasculineSingularDualPlural
Nominativesvaviṣayaḥ svaviṣayau svaviṣayāḥ
Vocativesvaviṣaya svaviṣayau svaviṣayāḥ
Accusativesvaviṣayam svaviṣayau svaviṣayān
Instrumentalsvaviṣayeṇa svaviṣayābhyām svaviṣayaiḥ
Dativesvaviṣayāya svaviṣayābhyām svaviṣayebhyaḥ
Ablativesvaviṣayāt svaviṣayābhyām svaviṣayebhyaḥ
Genitivesvaviṣayasya svaviṣayayoḥ svaviṣayāṇām
Locativesvaviṣaye svaviṣayayoḥ svaviṣayeṣu

Compound svaviṣaya -

Adverb -svaviṣayam -svaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria