Declension table of ?svavekṣitā

Deva

FeminineSingularDualPlural
Nominativesvavekṣitā svavekṣite svavekṣitāḥ
Vocativesvavekṣite svavekṣite svavekṣitāḥ
Accusativesvavekṣitām svavekṣite svavekṣitāḥ
Instrumentalsvavekṣitayā svavekṣitābhyām svavekṣitābhiḥ
Dativesvavekṣitāyai svavekṣitābhyām svavekṣitābhyaḥ
Ablativesvavekṣitāyāḥ svavekṣitābhyām svavekṣitābhyaḥ
Genitivesvavekṣitāyāḥ svavekṣitayoḥ svavekṣitānām
Locativesvavekṣitāyām svavekṣitayoḥ svavekṣitāsu

Adverb -svavekṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria