Declension table of ?svavekṣita

Deva

NeuterSingularDualPlural
Nominativesvavekṣitam svavekṣite svavekṣitāni
Vocativesvavekṣita svavekṣite svavekṣitāni
Accusativesvavekṣitam svavekṣite svavekṣitāni
Instrumentalsvavekṣitena svavekṣitābhyām svavekṣitaiḥ
Dativesvavekṣitāya svavekṣitābhyām svavekṣitebhyaḥ
Ablativesvavekṣitāt svavekṣitābhyām svavekṣitebhyaḥ
Genitivesvavekṣitasya svavekṣitayoḥ svavekṣitānām
Locativesvavekṣite svavekṣitayoḥ svavekṣiteṣu

Compound svavekṣita -

Adverb -svavekṣitam -svavekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria