Declension table of ?svavekṣita

Deva

MasculineSingularDualPlural
Nominativesvavekṣitaḥ svavekṣitau svavekṣitāḥ
Vocativesvavekṣita svavekṣitau svavekṣitāḥ
Accusativesvavekṣitam svavekṣitau svavekṣitān
Instrumentalsvavekṣitena svavekṣitābhyām svavekṣitaiḥ svavekṣitebhiḥ
Dativesvavekṣitāya svavekṣitābhyām svavekṣitebhyaḥ
Ablativesvavekṣitāt svavekṣitābhyām svavekṣitebhyaḥ
Genitivesvavekṣitasya svavekṣitayoḥ svavekṣitānām
Locativesvavekṣite svavekṣitayoḥ svavekṣiteṣu

Compound svavekṣita -

Adverb -svavekṣitam -svavekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria