Declension table of ?svavekṣa

Deva

MasculineSingularDualPlural
Nominativesvavekṣaḥ svavekṣau svavekṣāḥ
Vocativesvavekṣa svavekṣau svavekṣāḥ
Accusativesvavekṣam svavekṣau svavekṣān
Instrumentalsvavekṣeṇa svavekṣābhyām svavekṣaiḥ svavekṣebhiḥ
Dativesvavekṣāya svavekṣābhyām svavekṣebhyaḥ
Ablativesvavekṣāt svavekṣābhyām svavekṣebhyaḥ
Genitivesvavekṣasya svavekṣayoḥ svavekṣāṇām
Locativesvavekṣe svavekṣayoḥ svavekṣeṣu

Compound svavekṣa -

Adverb -svavekṣam -svavekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria