Declension table of ?svavaśaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativesvavaśaṅkṛtā svavaśaṅkṛte svavaśaṅkṛtāḥ
Vocativesvavaśaṅkṛte svavaśaṅkṛte svavaśaṅkṛtāḥ
Accusativesvavaśaṅkṛtām svavaśaṅkṛte svavaśaṅkṛtāḥ
Instrumentalsvavaśaṅkṛtayā svavaśaṅkṛtābhyām svavaśaṅkṛtābhiḥ
Dativesvavaśaṅkṛtāyai svavaśaṅkṛtābhyām svavaśaṅkṛtābhyaḥ
Ablativesvavaśaṅkṛtāyāḥ svavaśaṅkṛtābhyām svavaśaṅkṛtābhyaḥ
Genitivesvavaśaṅkṛtāyāḥ svavaśaṅkṛtayoḥ svavaśaṅkṛtānām
Locativesvavaśaṅkṛtāyām svavaśaṅkṛtayoḥ svavaśaṅkṛtāsu

Adverb -svavaśaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria