Declension table of ?svavaśaṅkṛta

Deva

NeuterSingularDualPlural
Nominativesvavaśaṅkṛtam svavaśaṅkṛte svavaśaṅkṛtāni
Vocativesvavaśaṅkṛta svavaśaṅkṛte svavaśaṅkṛtāni
Accusativesvavaśaṅkṛtam svavaśaṅkṛte svavaśaṅkṛtāni
Instrumentalsvavaśaṅkṛtena svavaśaṅkṛtābhyām svavaśaṅkṛtaiḥ
Dativesvavaśaṅkṛtāya svavaśaṅkṛtābhyām svavaśaṅkṛtebhyaḥ
Ablativesvavaśaṅkṛtāt svavaśaṅkṛtābhyām svavaśaṅkṛtebhyaḥ
Genitivesvavaśaṅkṛtasya svavaśaṅkṛtayoḥ svavaśaṅkṛtānām
Locativesvavaśaṅkṛte svavaśaṅkṛtayoḥ svavaśaṅkṛteṣu

Compound svavaśaṅkṛta -

Adverb -svavaśaṅkṛtam -svavaśaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria