Declension table of svavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svavat | svavantī svavatī | svavanti |
Vocative | svavat | svavantī svavatī | svavanti |
Accusative | svavat | svavantī svavatī | svavanti |
Instrumental | svavatā | svavadbhyām | svavadbhiḥ |
Dative | svavate | svavadbhyām | svavadbhyaḥ |
Ablative | svavataḥ | svavadbhyām | svavadbhyaḥ |
Genitive | svavataḥ | svavatoḥ | svavatām |
Locative | svavati | svavatoḥ | svavatsu |