Declension table of ?svavat

Deva

MasculineSingularDualPlural
Nominativesvavān svavantau svavantaḥ
Vocativesvavan svavantau svavantaḥ
Accusativesvavantam svavantau svavataḥ
Instrumentalsvavatā svavadbhyām svavadbhiḥ
Dativesvavate svavadbhyām svavadbhyaḥ
Ablativesvavataḥ svavadbhyām svavadbhyaḥ
Genitivesvavataḥ svavatoḥ svavatām
Locativesvavati svavatoḥ svavatsu

Compound svavat -

Adverb -svavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria