Declension table of ?svavargya

Deva

NeuterSingularDualPlural
Nominativesvavargyam svavargye svavargyāṇi
Vocativesvavargya svavargye svavargyāṇi
Accusativesvavargyam svavargye svavargyāṇi
Instrumentalsvavargyeṇa svavargyābhyām svavargyaiḥ
Dativesvavargyāya svavargyābhyām svavargyebhyaḥ
Ablativesvavargyāt svavargyābhyām svavargyebhyaḥ
Genitivesvavargyasya svavargyayoḥ svavargyāṇām
Locativesvavargye svavargyayoḥ svavargyeṣu

Compound svavargya -

Adverb -svavargyam -svavargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria