Declension table of ?svavargīyā

Deva

FeminineSingularDualPlural
Nominativesvavargīyā svavargīye svavargīyāḥ
Vocativesvavargīye svavargīye svavargīyāḥ
Accusativesvavargīyām svavargīye svavargīyāḥ
Instrumentalsvavargīyayā svavargīyābhyām svavargīyābhiḥ
Dativesvavargīyāyai svavargīyābhyām svavargīyābhyaḥ
Ablativesvavargīyāyāḥ svavargīyābhyām svavargīyābhyaḥ
Genitivesvavargīyāyāḥ svavargīyayoḥ svavargīyāṇām
Locativesvavargīyāyām svavargīyayoḥ svavargīyāsu

Adverb -svavargīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria