Declension table of ?svavargīya

Deva

MasculineSingularDualPlural
Nominativesvavargīyaḥ svavargīyau svavargīyāḥ
Vocativesvavargīya svavargīyau svavargīyāḥ
Accusativesvavargīyam svavargīyau svavargīyān
Instrumentalsvavargīyeṇa svavargīyābhyām svavargīyaiḥ svavargīyebhiḥ
Dativesvavargīyāya svavargīyābhyām svavargīyebhyaḥ
Ablativesvavargīyāt svavargīyābhyām svavargīyebhyaḥ
Genitivesvavargīyasya svavargīyayoḥ svavargīyāṇām
Locativesvavargīye svavargīyayoḥ svavargīyeṣu

Compound svavargīya -

Adverb -svavargīyam -svavargīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria