Declension table of svavargīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svavargīyaḥ | svavargīyau | svavargīyāḥ |
Vocative | svavargīya | svavargīyau | svavargīyāḥ |
Accusative | svavargīyam | svavargīyau | svavargīyān |
Instrumental | svavargīyeṇa | svavargīyābhyām | svavargīyaiḥ |
Dative | svavargīyāya | svavargīyābhyām | svavargīyebhyaḥ |
Ablative | svavargīyāt | svavargīyābhyām | svavargīyebhyaḥ |
Genitive | svavargīyasya | svavargīyayoḥ | svavargīyāṇām |
Locative | svavargīye | svavargīyayoḥ | svavargīyeṣu |