Declension table of ?svavairitā

Deva

FeminineSingularDualPlural
Nominativesvavairitā svavairite svavairitāḥ
Vocativesvavairite svavairite svavairitāḥ
Accusativesvavairitām svavairite svavairitāḥ
Instrumentalsvavairitayā svavairitābhyām svavairitābhiḥ
Dativesvavairitāyai svavairitābhyām svavairitābhyaḥ
Ablativesvavairitāyāḥ svavairitābhyām svavairitābhyaḥ
Genitivesvavairitāyāḥ svavairitayoḥ svavairitānām
Locativesvavairitāyām svavairitayoḥ svavairitāsu

Adverb -svavairitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria