Declension table of ?svavahitā

Deva

FeminineSingularDualPlural
Nominativesvavahitā svavahite svavahitāḥ
Vocativesvavahite svavahite svavahitāḥ
Accusativesvavahitām svavahite svavahitāḥ
Instrumentalsvavahitayā svavahitābhyām svavahitābhiḥ
Dativesvavahitāyai svavahitābhyām svavahitābhyaḥ
Ablativesvavahitāyāḥ svavahitābhyām svavahitābhyaḥ
Genitivesvavahitāyāḥ svavahitayoḥ svavahitānām
Locativesvavahitāyām svavahitayoḥ svavahitāsu

Adverb -svavahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria