Declension table of ?svavahita

Deva

NeuterSingularDualPlural
Nominativesvavahitam svavahite svavahitāni
Vocativesvavahita svavahite svavahitāni
Accusativesvavahitam svavahite svavahitāni
Instrumentalsvavahitena svavahitābhyām svavahitaiḥ
Dativesvavahitāya svavahitābhyām svavahitebhyaḥ
Ablativesvavahitāt svavahitābhyām svavahitebhyaḥ
Genitivesvavahitasya svavahitayoḥ svavahitānām
Locativesvavahite svavahitayoḥ svavahiteṣu

Compound svavahita -

Adverb -svavahitam -svavahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria