Declension table of ?svavahita

Deva

MasculineSingularDualPlural
Nominativesvavahitaḥ svavahitau svavahitāḥ
Vocativesvavahita svavahitau svavahitāḥ
Accusativesvavahitam svavahitau svavahitān
Instrumentalsvavahitena svavahitābhyām svavahitaiḥ svavahitebhiḥ
Dativesvavahitāya svavahitābhyām svavahitebhyaḥ
Ablativesvavahitāt svavahitābhyām svavahitebhyaḥ
Genitivesvavahitasya svavahitayoḥ svavahitānām
Locativesvavahite svavahitayoḥ svavahiteṣu

Compound svavahita -

Adverb -svavahitam -svavahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria