Declension table of ?svavagraha

Deva

NeuterSingularDualPlural
Nominativesvavagraham svavagrahe svavagrahāṇi
Vocativesvavagraha svavagrahe svavagrahāṇi
Accusativesvavagraham svavagrahe svavagrahāṇi
Instrumentalsvavagraheṇa svavagrahābhyām svavagrahaiḥ
Dativesvavagrahāya svavagrahābhyām svavagrahebhyaḥ
Ablativesvavagrahāt svavagrahābhyām svavagrahebhyaḥ
Genitivesvavagrahasya svavagrahayoḥ svavagrahāṇām
Locativesvavagrahe svavagrahayoḥ svavagraheṣu

Compound svavagraha -

Adverb -svavagraham -svavagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria