Declension table of ?svavāñchā

Deva

FeminineSingularDualPlural
Nominativesvavāñchā svavāñche svavāñchāḥ
Vocativesvavāñche svavāñche svavāñchāḥ
Accusativesvavāñchām svavāñche svavāñchāḥ
Instrumentalsvavāñchayā svavāñchābhyām svavāñchābhiḥ
Dativesvavāñchāyai svavāñchābhyām svavāñchābhyaḥ
Ablativesvavāñchāyāḥ svavāñchābhyām svavāñchābhyaḥ
Genitivesvavāñchāyāḥ svavāñchayoḥ svavāñchānām
Locativesvavāñchāyām svavāñchayoḥ svavāñchāsu

Adverb -svavāñcham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria