Declension table of ?svavāsin

Deva

NeuterSingularDualPlural
Nominativesvavāsi svavāsinī svavāsīni
Vocativesvavāsin svavāsi svavāsinī svavāsīni
Accusativesvavāsi svavāsinī svavāsīni
Instrumentalsvavāsinā svavāsibhyām svavāsibhiḥ
Dativesvavāsine svavāsibhyām svavāsibhyaḥ
Ablativesvavāsinaḥ svavāsibhyām svavāsibhyaḥ
Genitivesvavāsinaḥ svavāsinoḥ svavāsinām
Locativesvavāsini svavāsinoḥ svavāsiṣu

Compound svavāsi -

Adverb -svavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria