Declension table of ?svavaṃśya

Deva

NeuterSingularDualPlural
Nominativesvavaṃśyam svavaṃśye svavaṃśyāni
Vocativesvavaṃśya svavaṃśye svavaṃśyāni
Accusativesvavaṃśyam svavaṃśye svavaṃśyāni
Instrumentalsvavaṃśyena svavaṃśyābhyām svavaṃśyaiḥ
Dativesvavaṃśyāya svavaṃśyābhyām svavaṃśyebhyaḥ
Ablativesvavaṃśyāt svavaṃśyābhyām svavaṃśyebhyaḥ
Genitivesvavaṃśyasya svavaṃśyayoḥ svavaṃśyānām
Locativesvavaṃśye svavaṃśyayoḥ svavaṃśyeṣu

Compound svavaṃśya -

Adverb -svavaṃśyam -svavaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria