Declension table of ?svavaṃśajā

Deva

FeminineSingularDualPlural
Nominativesvavaṃśajā svavaṃśaje svavaṃśajāḥ
Vocativesvavaṃśaje svavaṃśaje svavaṃśajāḥ
Accusativesvavaṃśajām svavaṃśaje svavaṃśajāḥ
Instrumentalsvavaṃśajayā svavaṃśajābhyām svavaṃśajābhiḥ
Dativesvavaṃśajāyai svavaṃśajābhyām svavaṃśajābhyaḥ
Ablativesvavaṃśajāyāḥ svavaṃśajābhyām svavaṃśajābhyaḥ
Genitivesvavaṃśajāyāḥ svavaṃśajayoḥ svavaṃśajānām
Locativesvavaṃśajāyām svavaṃśajayoḥ svavaṃśajāsu

Adverb -svavaṃśajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria