Declension table of ?svavaṃśaja

Deva

NeuterSingularDualPlural
Nominativesvavaṃśajam svavaṃśaje svavaṃśajāni
Vocativesvavaṃśaja svavaṃśaje svavaṃśajāni
Accusativesvavaṃśajam svavaṃśaje svavaṃśajāni
Instrumentalsvavaṃśajena svavaṃśajābhyām svavaṃśajaiḥ
Dativesvavaṃśajāya svavaṃśajābhyām svavaṃśajebhyaḥ
Ablativesvavaṃśajāt svavaṃśajābhyām svavaṃśajebhyaḥ
Genitivesvavaṃśajasya svavaṃśajayoḥ svavaṃśajānām
Locativesvavaṃśaje svavaṃśajayoḥ svavaṃśajeṣu

Compound svavaṃśaja -

Adverb -svavaṃśajam -svavaṃśajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria