Declension table of ?svavaṃśaja

Deva

MasculineSingularDualPlural
Nominativesvavaṃśajaḥ svavaṃśajau svavaṃśajāḥ
Vocativesvavaṃśaja svavaṃśajau svavaṃśajāḥ
Accusativesvavaṃśajam svavaṃśajau svavaṃśajān
Instrumentalsvavaṃśajena svavaṃśajābhyām svavaṃśajaiḥ svavaṃśajebhiḥ
Dativesvavaṃśajāya svavaṃśajābhyām svavaṃśajebhyaḥ
Ablativesvavaṃśajāt svavaṃśajābhyām svavaṃśajebhyaḥ
Genitivesvavaṃśajasya svavaṃśajayoḥ svavaṃśajānām
Locativesvavaṃśaje svavaṃśajayoḥ svavaṃśajeṣu

Compound svavaṃśaja -

Adverb -svavaṃśajam -svavaṃśajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria