Declension table of svavṛtti

Deva

NeuterSingularDualPlural
Nominativesvavṛtti svavṛttinī svavṛttīni
Vocativesvavṛtti svavṛttinī svavṛttīni
Accusativesvavṛtti svavṛttinī svavṛttīni
Instrumentalsvavṛttinā svavṛttibhyām svavṛttibhiḥ
Dativesvavṛttine svavṛttibhyām svavṛttibhyaḥ
Ablativesvavṛttinaḥ svavṛttibhyām svavṛttibhyaḥ
Genitivesvavṛttinaḥ svavṛttinoḥ svavṛttīnām
Locativesvavṛttini svavṛttinoḥ svavṛttiṣu

Compound svavṛtti -

Adverb -svavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria