Declension table of ?svavṛṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativesvavṛṣṭi_ā svavṛṣṭi_e svavṛṣṭi_āḥ
Vocativesvavṛṣṭi_e svavṛṣṭi_e svavṛṣṭi_āḥ
Accusativesvavṛṣṭi_ām svavṛṣṭi_e svavṛṣṭi_āḥ
Instrumentalsvavṛṣṭi_ayā svavṛṣṭi_ābhyām svavṛṣṭi_ābhiḥ
Dativesvavṛṣṭi_āyai svavṛṣṭi_ābhyām svavṛṣṭi_ābhyaḥ
Ablativesvavṛṣṭi_āyāḥ svavṛṣṭi_ābhyām svavṛṣṭi_ābhyaḥ
Genitivesvavṛṣṭi_āyāḥ svavṛṣṭi_ayoḥ svavṛṣṭi_ānām
Locativesvavṛṣṭi_āyām svavṛṣṭi_ayoḥ svavṛṣṭi_āsu

Adverb -svavṛṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria