Declension table of ?svavṛṣṭi

Deva

NeuterSingularDualPlural
Nominativesvavṛṣṭi svavṛṣṭinī svavṛṣṭīni
Vocativesvavṛṣṭi svavṛṣṭinī svavṛṣṭīni
Accusativesvavṛṣṭi svavṛṣṭinī svavṛṣṭīni
Instrumentalsvavṛṣṭinā svavṛṣṭibhyām svavṛṣṭibhiḥ
Dativesvavṛṣṭine svavṛṣṭibhyām svavṛṣṭibhyaḥ
Ablativesvavṛṣṭinaḥ svavṛṣṭibhyām svavṛṣṭibhyaḥ
Genitivesvavṛṣṭinaḥ svavṛṣṭinoḥ svavṛṣṭīnām
Locativesvavṛṣṭini svavṛṣṭinoḥ svavṛṣṭiṣu

Compound svavṛṣṭi -

Adverb -svavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria