Declension table of ?svavṛṣṭi

Deva

MasculineSingularDualPlural
Nominativesvavṛṣṭiḥ svavṛṣṭī svavṛṣṭayaḥ
Vocativesvavṛṣṭe svavṛṣṭī svavṛṣṭayaḥ
Accusativesvavṛṣṭim svavṛṣṭī svavṛṣṭīn
Instrumentalsvavṛṣṭinā svavṛṣṭibhyām svavṛṣṭibhiḥ
Dativesvavṛṣṭaye svavṛṣṭibhyām svavṛṣṭibhyaḥ
Ablativesvavṛṣṭeḥ svavṛṣṭibhyām svavṛṣṭibhyaḥ
Genitivesvavṛṣṭeḥ svavṛṣṭyoḥ svavṛṣṭīnām
Locativesvavṛṣṭau svavṛṣṭyoḥ svavṛṣṭiṣu

Compound svavṛṣṭi -

Adverb -svavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria