Declension table of ?svatvotpatti

Deva

FeminineSingularDualPlural
Nominativesvatvotpattiḥ svatvotpattī svatvotpattayaḥ
Vocativesvatvotpatte svatvotpattī svatvotpattayaḥ
Accusativesvatvotpattim svatvotpattī svatvotpattīḥ
Instrumentalsvatvotpattyā svatvotpattibhyām svatvotpattibhiḥ
Dativesvatvotpattyai svatvotpattaye svatvotpattibhyām svatvotpattibhyaḥ
Ablativesvatvotpattyāḥ svatvotpatteḥ svatvotpattibhyām svatvotpattibhyaḥ
Genitivesvatvotpattyāḥ svatvotpatteḥ svatvotpattyoḥ svatvotpattīnām
Locativesvatvotpattyām svatvotpattau svatvotpattyoḥ svatvotpattiṣu

Compound svatvotpatti -

Adverb -svatvotpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria