Declension table of ?svatvavyabhicārin

Deva

NeuterSingularDualPlural
Nominativesvatvavyabhicāri svatvavyabhicāriṇī svatvavyabhicārīṇi
Vocativesvatvavyabhicārin svatvavyabhicāri svatvavyabhicāriṇī svatvavyabhicārīṇi
Accusativesvatvavyabhicāri svatvavyabhicāriṇī svatvavyabhicārīṇi
Instrumentalsvatvavyabhicāriṇā svatvavyabhicāribhyām svatvavyabhicāribhiḥ
Dativesvatvavyabhicāriṇe svatvavyabhicāribhyām svatvavyabhicāribhyaḥ
Ablativesvatvavyabhicāriṇaḥ svatvavyabhicāribhyām svatvavyabhicāribhyaḥ
Genitivesvatvavyabhicāriṇaḥ svatvavyabhicāriṇoḥ svatvavyabhicāriṇām
Locativesvatvavyabhicāriṇi svatvavyabhicāriṇoḥ svatvavyabhicāriṣu

Compound svatvavyabhicāri -

Adverb -svatvavyabhicāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria