Declension table of svatvavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | svatvavat | svatvavantī svatvavatī | svatvavanti |
Vocative | svatvavat | svatvavantī svatvavatī | svatvavanti |
Accusative | svatvavat | svatvavantī svatvavatī | svatvavanti |
Instrumental | svatvavatā | svatvavadbhyām | svatvavadbhiḥ |
Dative | svatvavate | svatvavadbhyām | svatvavadbhyaḥ |
Ablative | svatvavataḥ | svatvavadbhyām | svatvavadbhyaḥ |
Genitive | svatvavataḥ | svatvavatoḥ | svatvavatām |
Locative | svatvavati | svatvavatoḥ | svatvavatsu |