Declension table of ?svatvavat

Deva

MasculineSingularDualPlural
Nominativesvatvavān svatvavantau svatvavantaḥ
Vocativesvatvavan svatvavantau svatvavantaḥ
Accusativesvatvavantam svatvavantau svatvavataḥ
Instrumentalsvatvavatā svatvavadbhyām svatvavadbhiḥ
Dativesvatvavate svatvavadbhyām svatvavadbhyaḥ
Ablativesvatvavataḥ svatvavadbhyām svatvavadbhyaḥ
Genitivesvatvavataḥ svatvavatoḥ svatvavatām
Locativesvatvavati svatvavatoḥ svatvavatsu

Compound svatvavat -

Adverb -svatvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria