Declension table of ?svatvarahasya

Deva

NeuterSingularDualPlural
Nominativesvatvarahasyam svatvarahasye svatvarahasyāni
Vocativesvatvarahasya svatvarahasye svatvarahasyāni
Accusativesvatvarahasyam svatvarahasye svatvarahasyāni
Instrumentalsvatvarahasyena svatvarahasyābhyām svatvarahasyaiḥ
Dativesvatvarahasyāya svatvarahasyābhyām svatvarahasyebhyaḥ
Ablativesvatvarahasyāt svatvarahasyābhyām svatvarahasyebhyaḥ
Genitivesvatvarahasyasya svatvarahasyayoḥ svatvarahasyānām
Locativesvatvarahasye svatvarahasyayoḥ svatvarahasyeṣu

Compound svatvarahasya -

Adverb -svatvarahasyam -svatvarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria