Declension table of ?svatvahetu

Deva

MasculineSingularDualPlural
Nominativesvatvahetuḥ svatvahetū svatvahetavaḥ
Vocativesvatvaheto svatvahetū svatvahetavaḥ
Accusativesvatvahetum svatvahetū svatvahetūn
Instrumentalsvatvahetunā svatvahetubhyām svatvahetubhiḥ
Dativesvatvahetave svatvahetubhyām svatvahetubhyaḥ
Ablativesvatvahetoḥ svatvahetubhyām svatvahetubhyaḥ
Genitivesvatvahetoḥ svatvahetvoḥ svatvahetūnām
Locativesvatvahetau svatvahetvoḥ svatvahetuṣu

Compound svatvahetu -

Adverb -svatvahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria