Declension table of ?svatvahāni

Deva

FeminineSingularDualPlural
Nominativesvatvahāniḥ svatvahānī svatvahānayaḥ
Vocativesvatvahāne svatvahānī svatvahānayaḥ
Accusativesvatvahānim svatvahānī svatvahānīḥ
Instrumentalsvatvahānyā svatvahānibhyām svatvahānibhiḥ
Dativesvatvahānyai svatvahānaye svatvahānibhyām svatvahānibhyaḥ
Ablativesvatvahānyāḥ svatvahāneḥ svatvahānibhyām svatvahānibhyaḥ
Genitivesvatvahānyāḥ svatvahāneḥ svatvahānyoḥ svatvahānīnām
Locativesvatvahānyām svatvahānau svatvahānyoḥ svatvahāniṣu

Compound svatvahāni -

Adverb -svatvahāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria