Declension table of ?svatvāspadībhūtā

Deva

FeminineSingularDualPlural
Nominativesvatvāspadībhūtā svatvāspadībhūte svatvāspadībhūtāḥ
Vocativesvatvāspadībhūte svatvāspadībhūte svatvāspadībhūtāḥ
Accusativesvatvāspadībhūtām svatvāspadībhūte svatvāspadībhūtāḥ
Instrumentalsvatvāspadībhūtayā svatvāspadībhūtābhyām svatvāspadībhūtābhiḥ
Dativesvatvāspadībhūtāyai svatvāspadībhūtābhyām svatvāspadībhūtābhyaḥ
Ablativesvatvāspadībhūtāyāḥ svatvāspadībhūtābhyām svatvāspadībhūtābhyaḥ
Genitivesvatvāspadībhūtāyāḥ svatvāspadībhūtayoḥ svatvāspadībhūtānām
Locativesvatvāspadībhūtāyām svatvāspadībhūtayoḥ svatvāspadībhūtāsu

Adverb -svatvāspadībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria