Declension table of ?svatvāspadībhūta

Deva

MasculineSingularDualPlural
Nominativesvatvāspadībhūtaḥ svatvāspadībhūtau svatvāspadībhūtāḥ
Vocativesvatvāspadībhūta svatvāspadībhūtau svatvāspadībhūtāḥ
Accusativesvatvāspadībhūtam svatvāspadībhūtau svatvāspadībhūtān
Instrumentalsvatvāspadībhūtena svatvāspadībhūtābhyām svatvāspadībhūtaiḥ svatvāspadībhūtebhiḥ
Dativesvatvāspadībhūtāya svatvāspadībhūtābhyām svatvāspadībhūtebhyaḥ
Ablativesvatvāspadībhūtāt svatvāspadībhūtābhyām svatvāspadībhūtebhyaḥ
Genitivesvatvāspadībhūtasya svatvāspadībhūtayoḥ svatvāspadībhūtānām
Locativesvatvāspadībhūte svatvāspadībhūtayoḥ svatvāspadībhūteṣu

Compound svatvāspadībhūta -

Adverb -svatvāspadībhūtam -svatvāspadībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria