Declension table of ?svatvāspada

Deva

NeuterSingularDualPlural
Nominativesvatvāspadam svatvāspade svatvāspadāni
Vocativesvatvāspada svatvāspade svatvāspadāni
Accusativesvatvāspadam svatvāspade svatvāspadāni
Instrumentalsvatvāspadena svatvāspadābhyām svatvāspadaiḥ
Dativesvatvāspadāya svatvāspadābhyām svatvāspadebhyaḥ
Ablativesvatvāspadāt svatvāspadābhyām svatvāspadebhyaḥ
Genitivesvatvāspadasya svatvāspadayoḥ svatvāspadānām
Locativesvatvāspade svatvāspadayoḥ svatvāspadeṣu

Compound svatvāspada -

Adverb -svatvāspadam -svatvāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria