Declension table of ?svatvābhāva

Deva

MasculineSingularDualPlural
Nominativesvatvābhāvaḥ svatvābhāvau svatvābhāvāḥ
Vocativesvatvābhāva svatvābhāvau svatvābhāvāḥ
Accusativesvatvābhāvam svatvābhāvau svatvābhāvān
Instrumentalsvatvābhāvena svatvābhāvābhyām svatvābhāvaiḥ svatvābhāvebhiḥ
Dativesvatvābhāvāya svatvābhāvābhyām svatvābhāvebhyaḥ
Ablativesvatvābhāvāt svatvābhāvābhyām svatvābhāvebhyaḥ
Genitivesvatvābhāvasya svatvābhāvayoḥ svatvābhāvānām
Locativesvatvābhāve svatvābhāvayoḥ svatvābhāveṣu

Compound svatvābhāva -

Adverb -svatvābhāvam -svatvābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria