Declension table of svatva

Deva

NeuterSingularDualPlural
Nominativesvatvam svatve svatvāni
Vocativesvatva svatve svatvāni
Accusativesvatvam svatve svatvāni
Instrumentalsvatvena svatvābhyām svatvaiḥ
Dativesvatvāya svatvābhyām svatvebhyaḥ
Ablativesvatvāt svatvābhyām svatvebhyaḥ
Genitivesvatvasya svatvayoḥ svatvānām
Locativesvatve svatvayoḥ svatveṣu

Compound svatva -

Adverb -svatvam -svatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria