Declension table of ?svatulya

Deva

MasculineSingularDualPlural
Nominativesvatulyaḥ svatulyau svatulyāḥ
Vocativesvatulya svatulyau svatulyāḥ
Accusativesvatulyam svatulyau svatulyān
Instrumentalsvatulyena svatulyābhyām svatulyaiḥ svatulyebhiḥ
Dativesvatulyāya svatulyābhyām svatulyebhyaḥ
Ablativesvatulyāt svatulyābhyām svatulyebhyaḥ
Genitivesvatulyasya svatulyayoḥ svatulyānām
Locativesvatulye svatulyayoḥ svatulyeṣu

Compound svatulya -

Adverb -svatulyam -svatulyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria