Declension table of svatantravṛttiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svatantravṛttiḥ | svatantravṛttī | svatantravṛttayaḥ |
Vocative | svatantravṛtte | svatantravṛttī | svatantravṛttayaḥ |
Accusative | svatantravṛttim | svatantravṛttī | svatantravṛttīḥ |
Instrumental | svatantravṛttyā | svatantravṛttibhyām | svatantravṛttibhiḥ |
Dative | svatantravṛttyai svatantravṛttaye | svatantravṛttibhyām | svatantravṛttibhyaḥ |
Ablative | svatantravṛttyāḥ svatantravṛtteḥ | svatantravṛttibhyām | svatantravṛttibhyaḥ |
Genitive | svatantravṛttyāḥ svatantravṛtteḥ | svatantravṛttyoḥ | svatantravṛttīnām |
Locative | svatantravṛttyām svatantravṛttau | svatantravṛttyoḥ | svatantravṛttiṣu |