Declension table of ?svatantralekhana

Deva

NeuterSingularDualPlural
Nominativesvatantralekhanam svatantralekhane svatantralekhanāni
Vocativesvatantralekhana svatantralekhane svatantralekhanāni
Accusativesvatantralekhanam svatantralekhane svatantralekhanāni
Instrumentalsvatantralekhanena svatantralekhanābhyām svatantralekhanaiḥ
Dativesvatantralekhanāya svatantralekhanābhyām svatantralekhanebhyaḥ
Ablativesvatantralekhanāt svatantralekhanābhyām svatantralekhanebhyaḥ
Genitivesvatantralekhanasya svatantralekhanayoḥ svatantralekhanānām
Locativesvatantralekhane svatantralekhanayoḥ svatantralekhaneṣu

Compound svatantralekhana -

Adverb -svatantralekhanam -svatantralekhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria